Runa Vimochana Angaraka stotram
Skanda Uvaacha:
Rina Grasta Naraanaantu Rinamuktih Kadham Bhavet |
Brahmovaacha :
Vakshyeham Sarvalokaanaam Hitaartham Hitakaamadam |
O Asya Shree Angaaraka Stotra Mahaa Mantrasya | Gautama Rishih | Anushtup Chchhandah | Angaarako Devataa | Mama Rina Vimochanaarthe Jape Viniyogah |
Dhyaanam :
Rakta Maalyaambara Dharah Shoola Shakti Gadaadharah |
Chaturbhujo Meshagato Varadashchadharaa Sutah ||
Mangalo Bhoomi Putrashcha Rinahartaa Kripaakarah |
Dharaatmajah Kujo Baumo Bhoomijo Bhoomi Nandanah ||
Angaarako Yamashchaiva Sarva Rogaapahaarakah |
Srashtaa Kartaacha Hartaacha Sarvadevaishcha Poojitah ||
Etaani Kuja Naamaani Nityam Yah Prayatah Pathet |
Rinam Najaayate Tasya Dhanam Praapnotyasamshayah ||
Angaaraka Maheeputra Bhagavan Bhaktavatsala |
Namostute Mamaashesha Rinamaashu Vimochaya ||
Rakta Gandhaishcha Pushpaishcha Dhoopa Deepai Rgudodanaih |
Mangalam Poojayitvaatu Mangalaahani Sarvadaa ||
Eka Vimshati Naamaani Pathitvaatu Tadantike |
Rinarekhaah Prakartavyaa Angaarena Tadagratah ||
Taashcha Pramaarjayet Pashchaat Vaamapaadena Samsprishan
Moolamantrah
Angaaraka Maheeputra Bhagavan Bhaktavatsala |
Namostute Mamaashesha Rina Maashu Vimochaya ||
Evam Krite Na Sandeho Rinam Hitvaa Dhanam Labhet|
Mahateem Shriya Maapnoti Hyaparo Dhanado Yuvaa ||
Arghyam :
Angaaraka Mahee Putra Bhagavan Bhakta Vatsala |
Namostu Te Mamaashesha Rinamaashu Vimochaya ||
Bhoomi Putra Mahaa Teja Ssvedodbhava Pinaakinah |
Rinaartastvaam Prapannosmi Grihaanaarghyam Namostute ||
|| Iti Rina Vimochaka Angaaraka Stotram Sampoornam ||